Declension table of dvikārṣāpaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvikārṣāpaṇaḥ | dvikārṣāpaṇau | dvikārṣāpaṇāḥ |
Vocative | dvikārṣāpaṇa | dvikārṣāpaṇau | dvikārṣāpaṇāḥ |
Accusative | dvikārṣāpaṇam | dvikārṣāpaṇau | dvikārṣāpaṇān |
Instrumental | dvikārṣāpaṇena | dvikārṣāpaṇābhyām | dvikārṣāpaṇaiḥ |
Dative | dvikārṣāpaṇāya | dvikārṣāpaṇābhyām | dvikārṣāpaṇebhyaḥ |
Ablative | dvikārṣāpaṇāt | dvikārṣāpaṇābhyām | dvikārṣāpaṇebhyaḥ |
Genitive | dvikārṣāpaṇasya | dvikārṣāpaṇayoḥ | dvikārṣāpaṇānām |
Locative | dvikārṣāpaṇe | dvikārṣāpaṇayoḥ | dvikārṣāpaṇeṣu |