Declension table of ?dvikāṇḍī

Deva

FeminineSingularDualPlural
Nominativedvikāṇḍī dvikāṇḍyau dvikāṇḍyaḥ
Vocativedvikāṇḍi dvikāṇḍyau dvikāṇḍyaḥ
Accusativedvikāṇḍīm dvikāṇḍyau dvikāṇḍīḥ
Instrumentaldvikāṇḍyā dvikāṇḍībhyām dvikāṇḍībhiḥ
Dativedvikāṇḍyai dvikāṇḍībhyām dvikāṇḍībhyaḥ
Ablativedvikāṇḍyāḥ dvikāṇḍībhyām dvikāṇḍībhyaḥ
Genitivedvikāṇḍyāḥ dvikāṇḍyoḥ dvikāṇḍīnām
Locativedvikāṇḍyām dvikāṇḍyoḥ dvikāṇḍīṣu

Compound dvikāṇḍi - dvikāṇḍī -

Adverb -dvikāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria