Declension table of ?dvikāṇḍa

Deva

MasculineSingularDualPlural
Nominativedvikāṇḍaḥ dvikāṇḍau dvikāṇḍāḥ
Vocativedvikāṇḍa dvikāṇḍau dvikāṇḍāḥ
Accusativedvikāṇḍam dvikāṇḍau dvikāṇḍān
Instrumentaldvikāṇḍena dvikāṇḍābhyām dvikāṇḍaiḥ dvikāṇḍebhiḥ
Dativedvikāṇḍāya dvikāṇḍābhyām dvikāṇḍebhyaḥ
Ablativedvikāṇḍāt dvikāṇḍābhyām dvikāṇḍebhyaḥ
Genitivedvikāṇḍasya dvikāṇḍayoḥ dvikāṇḍānām
Locativedvikāṇḍe dvikāṇḍayoḥ dvikāṇḍeṣu

Compound dvikāṇḍa -

Adverb -dvikāṇḍam -dvikāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria