Declension table of ?dvijihvatva

Deva

NeuterSingularDualPlural
Nominativedvijihvatvam dvijihvatve dvijihvatvāni
Vocativedvijihvatva dvijihvatve dvijihvatvāni
Accusativedvijihvatvam dvijihvatve dvijihvatvāni
Instrumentaldvijihvatvena dvijihvatvābhyām dvijihvatvaiḥ
Dativedvijihvatvāya dvijihvatvābhyām dvijihvatvebhyaḥ
Ablativedvijihvatvāt dvijihvatvābhyām dvijihvatvebhyaḥ
Genitivedvijihvatvasya dvijihvatvayoḥ dvijihvatvānām
Locativedvijihvatve dvijihvatvayoḥ dvijihvatveṣu

Compound dvijihvatva -

Adverb -dvijihvatvam -dvijihvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria