Declension table of ?dvijeśa

Deva

MasculineSingularDualPlural
Nominativedvijeśaḥ dvijeśau dvijeśāḥ
Vocativedvijeśa dvijeśau dvijeśāḥ
Accusativedvijeśam dvijeśau dvijeśān
Instrumentaldvijeśena dvijeśābhyām dvijeśaiḥ dvijeśebhiḥ
Dativedvijeśāya dvijeśābhyām dvijeśebhyaḥ
Ablativedvijeśāt dvijeśābhyām dvijeśebhyaḥ
Genitivedvijeśasya dvijeśayoḥ dvijeśānām
Locativedvijeśe dvijeśayoḥ dvijeśeṣu

Compound dvijeśa -

Adverb -dvijeśam -dvijeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria