Declension table of ?dvijendra

Deva

MasculineSingularDualPlural
Nominativedvijendraḥ dvijendrau dvijendrāḥ
Vocativedvijendra dvijendrau dvijendrāḥ
Accusativedvijendram dvijendrau dvijendrān
Instrumentaldvijendreṇa dvijendrābhyām dvijendraiḥ dvijendrebhiḥ
Dativedvijendrāya dvijendrābhyām dvijendrebhyaḥ
Ablativedvijendrāt dvijendrābhyām dvijendrebhyaḥ
Genitivedvijendrasya dvijendrayoḥ dvijendrāṇām
Locativedvijendre dvijendrayoḥ dvijendreṣu

Compound dvijendra -

Adverb -dvijendram -dvijendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria