Declension table of ?dvijarājodaya

Deva

MasculineSingularDualPlural
Nominativedvijarājodayaḥ dvijarājodayau dvijarājodayāḥ
Vocativedvijarājodaya dvijarājodayau dvijarājodayāḥ
Accusativedvijarājodayam dvijarājodayau dvijarājodayān
Instrumentaldvijarājodayena dvijarājodayābhyām dvijarājodayaiḥ dvijarājodayebhiḥ
Dativedvijarājodayāya dvijarājodayābhyām dvijarājodayebhyaḥ
Ablativedvijarājodayāt dvijarājodayābhyām dvijarājodayebhyaḥ
Genitivedvijarājodayasya dvijarājodayayoḥ dvijarājodayānām
Locativedvijarājodaye dvijarājodayayoḥ dvijarājodayeṣu

Compound dvijarājodaya -

Adverb -dvijarājodayam -dvijarājodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria