Declension table of ?dvijarṣi

Deva

MasculineSingularDualPlural
Nominativedvijarṣiḥ dvijarṣī dvijarṣayaḥ
Vocativedvijarṣe dvijarṣī dvijarṣayaḥ
Accusativedvijarṣim dvijarṣī dvijarṣīn
Instrumentaldvijarṣiṇā dvijarṣibhyām dvijarṣibhiḥ
Dativedvijarṣaye dvijarṣibhyām dvijarṣibhyaḥ
Ablativedvijarṣeḥ dvijarṣibhyām dvijarṣibhyaḥ
Genitivedvijarṣeḥ dvijarṣyoḥ dvijarṣīṇām
Locativedvijarṣau dvijarṣyoḥ dvijarṣiṣu

Compound dvijarṣi -

Adverb -dvijarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria