Declension table of ?dvijaniṣevitā

Deva

FeminineSingularDualPlural
Nominativedvijaniṣevitā dvijaniṣevite dvijaniṣevitāḥ
Vocativedvijaniṣevite dvijaniṣevite dvijaniṣevitāḥ
Accusativedvijaniṣevitām dvijaniṣevite dvijaniṣevitāḥ
Instrumentaldvijaniṣevitayā dvijaniṣevitābhyām dvijaniṣevitābhiḥ
Dativedvijaniṣevitāyai dvijaniṣevitābhyām dvijaniṣevitābhyaḥ
Ablativedvijaniṣevitāyāḥ dvijaniṣevitābhyām dvijaniṣevitābhyaḥ
Genitivedvijaniṣevitāyāḥ dvijaniṣevitayoḥ dvijaniṣevitānām
Locativedvijaniṣevitāyām dvijaniṣevitayoḥ dvijaniṣevitāsu

Adverb -dvijaniṣevitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria