Declension table of ?dvijaniṣevita

Deva

NeuterSingularDualPlural
Nominativedvijaniṣevitam dvijaniṣevite dvijaniṣevitāni
Vocativedvijaniṣevita dvijaniṣevite dvijaniṣevitāni
Accusativedvijaniṣevitam dvijaniṣevite dvijaniṣevitāni
Instrumentaldvijaniṣevitena dvijaniṣevitābhyām dvijaniṣevitaiḥ
Dativedvijaniṣevitāya dvijaniṣevitābhyām dvijaniṣevitebhyaḥ
Ablativedvijaniṣevitāt dvijaniṣevitābhyām dvijaniṣevitebhyaḥ
Genitivedvijaniṣevitasya dvijaniṣevitayoḥ dvijaniṣevitānām
Locativedvijaniṣevite dvijaniṣevitayoḥ dvijaniṣeviteṣu

Compound dvijaniṣevita -

Adverb -dvijaniṣevitam -dvijaniṣevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria