Declension table of ?dvijaliṅginī

Deva

FeminineSingularDualPlural
Nominativedvijaliṅginī dvijaliṅginyau dvijaliṅginyaḥ
Vocativedvijaliṅgini dvijaliṅginyau dvijaliṅginyaḥ
Accusativedvijaliṅginīm dvijaliṅginyau dvijaliṅginīḥ
Instrumentaldvijaliṅginyā dvijaliṅginībhyām dvijaliṅginībhiḥ
Dativedvijaliṅginyai dvijaliṅginībhyām dvijaliṅginībhyaḥ
Ablativedvijaliṅginyāḥ dvijaliṅginībhyām dvijaliṅginībhyaḥ
Genitivedvijaliṅginyāḥ dvijaliṅginyoḥ dvijaliṅginīnām
Locativedvijaliṅginyām dvijaliṅginyoḥ dvijaliṅginīṣu

Compound dvijaliṅgini - dvijaliṅginī -

Adverb -dvijaliṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria