Declension table of ?dvijaketu

Deva

MasculineSingularDualPlural
Nominativedvijaketuḥ dvijaketū dvijaketavaḥ
Vocativedvijaketo dvijaketū dvijaketavaḥ
Accusativedvijaketum dvijaketū dvijaketūn
Instrumentaldvijaketunā dvijaketubhyām dvijaketubhiḥ
Dativedvijaketave dvijaketubhyām dvijaketubhyaḥ
Ablativedvijaketoḥ dvijaketubhyām dvijaketubhyaḥ
Genitivedvijaketoḥ dvijaketvoḥ dvijaketūnām
Locativedvijaketau dvijaketvoḥ dvijaketuṣu

Compound dvijaketu -

Adverb -dvijaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria