Declension table of ?dvijadāsa

Deva

MasculineSingularDualPlural
Nominativedvijadāsaḥ dvijadāsau dvijadāsāḥ
Vocativedvijadāsa dvijadāsau dvijadāsāḥ
Accusativedvijadāsam dvijadāsau dvijadāsān
Instrumentaldvijadāsena dvijadāsābhyām dvijadāsaiḥ dvijadāsebhiḥ
Dativedvijadāsāya dvijadāsābhyām dvijadāsebhyaḥ
Ablativedvijadāsāt dvijadāsābhyām dvijadāsebhyaḥ
Genitivedvijadāsasya dvijadāsayoḥ dvijadāsānām
Locativedvijadāse dvijadāsayoḥ dvijadāseṣu

Compound dvijadāsa -

Adverb -dvijadāsam -dvijadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria