Declension table of ?dvijabandhu

Deva

MasculineSingularDualPlural
Nominativedvijabandhuḥ dvijabandhū dvijabandhavaḥ
Vocativedvijabandho dvijabandhū dvijabandhavaḥ
Accusativedvijabandhum dvijabandhū dvijabandhūn
Instrumentaldvijabandhunā dvijabandhubhyām dvijabandhubhiḥ
Dativedvijabandhave dvijabandhubhyām dvijabandhubhyaḥ
Ablativedvijabandhoḥ dvijabandhubhyām dvijabandhubhyaḥ
Genitivedvijabandhoḥ dvijabandhvoḥ dvijabandhūnām
Locativedvijabandhau dvijabandhvoḥ dvijabandhuṣu

Compound dvijabandhu -

Adverb -dvijabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria