Declension table of ?dvijāyanī

Deva

FeminineSingularDualPlural
Nominativedvijāyanī dvijāyanyau dvijāyanyaḥ
Vocativedvijāyani dvijāyanyau dvijāyanyaḥ
Accusativedvijāyanīm dvijāyanyau dvijāyanīḥ
Instrumentaldvijāyanyā dvijāyanībhyām dvijāyanībhiḥ
Dativedvijāyanyai dvijāyanībhyām dvijāyanībhyaḥ
Ablativedvijāyanyāḥ dvijāyanībhyām dvijāyanībhyaḥ
Genitivedvijāyanyāḥ dvijāyanyoḥ dvijāyanīnām
Locativedvijāyanyām dvijāyanyoḥ dvijāyanīṣu

Compound dvijāyani - dvijāyanī -

Adverb -dvijāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria