Declension table of ?dvijātīya

Deva

NeuterSingularDualPlural
Nominativedvijātīyam dvijātīye dvijātīyāni
Vocativedvijātīya dvijātīye dvijātīyāni
Accusativedvijātīyam dvijātīye dvijātīyāni
Instrumentaldvijātīyena dvijātīyābhyām dvijātīyaiḥ
Dativedvijātīyāya dvijātīyābhyām dvijātīyebhyaḥ
Ablativedvijātīyāt dvijātīyābhyām dvijātīyebhyaḥ
Genitivedvijātīyasya dvijātīyayoḥ dvijātīyānām
Locativedvijātīye dvijātīyayoḥ dvijātīyeṣu

Compound dvijātīya -

Adverb -dvijātīyam -dvijātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria