Declension table of ?dvijātīya

Deva

MasculineSingularDualPlural
Nominativedvijātīyaḥ dvijātīyau dvijātīyāḥ
Vocativedvijātīya dvijātīyau dvijātīyāḥ
Accusativedvijātīyam dvijātīyau dvijātīyān
Instrumentaldvijātīyena dvijātīyābhyām dvijātīyaiḥ dvijātīyebhiḥ
Dativedvijātīyāya dvijātīyābhyām dvijātīyebhyaḥ
Ablativedvijātīyāt dvijātīyābhyām dvijātīyebhyaḥ
Genitivedvijātīyasya dvijātīyayoḥ dvijātīyānām
Locativedvijātīye dvijātīyayoḥ dvijātīyeṣu

Compound dvijātīya -

Adverb -dvijātīyam -dvijātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria