Declension table of ?dvijāni

Deva

MasculineSingularDualPlural
Nominativedvijāniḥ dvijānī dvijānayaḥ
Vocativedvijāne dvijānī dvijānayaḥ
Accusativedvijānim dvijānī dvijānīn
Instrumentaldvijāninā dvijānibhyām dvijānibhiḥ
Dativedvijānaye dvijānibhyām dvijānibhyaḥ
Ablativedvijāneḥ dvijānibhyām dvijānibhyaḥ
Genitivedvijāneḥ dvijānyoḥ dvijānīnām
Locativedvijānau dvijānyoḥ dvijāniṣu

Compound dvijāni -

Adverb -dvijāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria