Declension table of ?dvijāṅgī

Deva

FeminineSingularDualPlural
Nominativedvijāṅgī dvijāṅgyau dvijāṅgyaḥ
Vocativedvijāṅgi dvijāṅgyau dvijāṅgyaḥ
Accusativedvijāṅgīm dvijāṅgyau dvijāṅgīḥ
Instrumentaldvijāṅgyā dvijāṅgībhyām dvijāṅgībhiḥ
Dativedvijāṅgyai dvijāṅgībhyām dvijāṅgībhyaḥ
Ablativedvijāṅgyāḥ dvijāṅgībhyām dvijāṅgībhyaḥ
Genitivedvijāṅgyāḥ dvijāṅgyoḥ dvijāṅgīnām
Locativedvijāṅgyām dvijāṅgyoḥ dvijāṅgīṣu

Compound dvijāṅgi - dvijāṅgī -

Adverb -dvijāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria