Declension table of ?dvīrāvatīka

Deva

NeuterSingularDualPlural
Nominativedvīrāvatīkam dvīrāvatīke dvīrāvatīkāni
Vocativedvīrāvatīka dvīrāvatīke dvīrāvatīkāni
Accusativedvīrāvatīkam dvīrāvatīke dvīrāvatīkāni
Instrumentaldvīrāvatīkena dvīrāvatīkābhyām dvīrāvatīkaiḥ
Dativedvīrāvatīkāya dvīrāvatīkābhyām dvīrāvatīkebhyaḥ
Ablativedvīrāvatīkāt dvīrāvatīkābhyām dvīrāvatīkebhyaḥ
Genitivedvīrāvatīkasya dvīrāvatīkayoḥ dvīrāvatīkānām
Locativedvīrāvatīke dvīrāvatīkayoḥ dvīrāvatīkeṣu

Compound dvīrāvatīka -

Adverb -dvīrāvatīkam -dvīrāvatīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria