Declension table of ?dvīpya

Deva

NeuterSingularDualPlural
Nominativedvīpyam dvīpye dvīpyāni
Vocativedvīpya dvīpye dvīpyāni
Accusativedvīpyam dvīpye dvīpyāni
Instrumentaldvīpyena dvīpyābhyām dvīpyaiḥ
Dativedvīpyāya dvīpyābhyām dvīpyebhyaḥ
Ablativedvīpyāt dvīpyābhyām dvīpyebhyaḥ
Genitivedvīpyasya dvīpyayoḥ dvīpyānām
Locativedvīpye dvīpyayoḥ dvīpyeṣu

Compound dvīpya -

Adverb -dvīpyam -dvīpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria