Declension table of ?dvīpinī

Deva

FeminineSingularDualPlural
Nominativedvīpinī dvīpinyau dvīpinyaḥ
Vocativedvīpini dvīpinyau dvīpinyaḥ
Accusativedvīpinīm dvīpinyau dvīpinīḥ
Instrumentaldvīpinyā dvīpinībhyām dvīpinībhiḥ
Dativedvīpinyai dvīpinībhyām dvīpinībhyaḥ
Ablativedvīpinyāḥ dvīpinībhyām dvīpinībhyaḥ
Genitivedvīpinyāḥ dvīpinyoḥ dvīpinīnām
Locativedvīpinyām dvīpinyoḥ dvīpinīṣu

Compound dvīpini - dvīpinī -

Adverb -dvīpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria