Declension table of ?dvīpikarṇi

Deva

MasculineSingularDualPlural
Nominativedvīpikarṇiḥ dvīpikarṇī dvīpikarṇayaḥ
Vocativedvīpikarṇe dvīpikarṇī dvīpikarṇayaḥ
Accusativedvīpikarṇim dvīpikarṇī dvīpikarṇīn
Instrumentaldvīpikarṇinā dvīpikarṇibhyām dvīpikarṇibhiḥ
Dativedvīpikarṇaye dvīpikarṇibhyām dvīpikarṇibhyaḥ
Ablativedvīpikarṇeḥ dvīpikarṇibhyām dvīpikarṇibhyaḥ
Genitivedvīpikarṇeḥ dvīpikarṇyoḥ dvīpikarṇīnām
Locativedvīpikarṇau dvīpikarṇyoḥ dvīpikarṇiṣu

Compound dvīpikarṇi -

Adverb -dvīpikarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria