Declension table of ?dvīpavyavasthā

Deva

FeminineSingularDualPlural
Nominativedvīpavyavasthā dvīpavyavasthe dvīpavyavasthāḥ
Vocativedvīpavyavasthe dvīpavyavasthe dvīpavyavasthāḥ
Accusativedvīpavyavasthām dvīpavyavasthe dvīpavyavasthāḥ
Instrumentaldvīpavyavasthayā dvīpavyavasthābhyām dvīpavyavasthābhiḥ
Dativedvīpavyavasthāyai dvīpavyavasthābhyām dvīpavyavasthābhyaḥ
Ablativedvīpavyavasthāyāḥ dvīpavyavasthābhyām dvīpavyavasthābhyaḥ
Genitivedvīpavyavasthāyāḥ dvīpavyavasthayoḥ dvīpavyavasthānām
Locativedvīpavyavasthāyām dvīpavyavasthayoḥ dvīpavyavasthāsu

Adverb -dvīpavyavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria