Declension table of ?dvīpavat

Deva

MasculineSingularDualPlural
Nominativedvīpavān dvīpavantau dvīpavantaḥ
Vocativedvīpavan dvīpavantau dvīpavantaḥ
Accusativedvīpavantam dvīpavantau dvīpavataḥ
Instrumentaldvīpavatā dvīpavadbhyām dvīpavadbhiḥ
Dativedvīpavate dvīpavadbhyām dvīpavadbhyaḥ
Ablativedvīpavataḥ dvīpavadbhyām dvīpavadbhyaḥ
Genitivedvīpavataḥ dvīpavatoḥ dvīpavatām
Locativedvīpavati dvīpavatoḥ dvīpavatsu

Compound dvīpavat -

Adverb -dvīpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria