Declension table of ?dvīpakharjurī

Deva

FeminineSingularDualPlural
Nominativedvīpakharjurī dvīpakharjuryau dvīpakharjuryaḥ
Vocativedvīpakharjuri dvīpakharjuryau dvīpakharjuryaḥ
Accusativedvīpakharjurīm dvīpakharjuryau dvīpakharjurīḥ
Instrumentaldvīpakharjuryā dvīpakharjurībhyām dvīpakharjurībhiḥ
Dativedvīpakharjuryai dvīpakharjurībhyām dvīpakharjurībhyaḥ
Ablativedvīpakharjuryāḥ dvīpakharjurībhyām dvīpakharjurībhyaḥ
Genitivedvīpakharjuryāḥ dvīpakharjuryoḥ dvīpakharjurīṇām
Locativedvīpakharjuryām dvīpakharjuryoḥ dvīpakharjurīṣu

Compound dvīpakharjuri - dvīpakharjurī -

Adverb -dvīpakharjuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria