Declension table of ?dvīpāntaravacā

Deva

FeminineSingularDualPlural
Nominativedvīpāntaravacā dvīpāntaravace dvīpāntaravacāḥ
Vocativedvīpāntaravace dvīpāntaravace dvīpāntaravacāḥ
Accusativedvīpāntaravacām dvīpāntaravace dvīpāntaravacāḥ
Instrumentaldvīpāntaravacayā dvīpāntaravacābhyām dvīpāntaravacābhiḥ
Dativedvīpāntaravacāyai dvīpāntaravacābhyām dvīpāntaravacābhyaḥ
Ablativedvīpāntaravacāyāḥ dvīpāntaravacābhyām dvīpāntaravacābhyaḥ
Genitivedvīpāntaravacāyāḥ dvīpāntaravacayoḥ dvīpāntaravacānām
Locativedvīpāntaravacāyām dvīpāntaravacayoḥ dvīpāntaravacāsu

Adverb -dvīpāntaravacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria