Declension table of ?dvīḍa

Deva

NeuterSingularDualPlural
Nominativedvīḍam dvīḍe dvīḍāni
Vocativedvīḍa dvīḍe dvīḍāni
Accusativedvīḍam dvīḍe dvīḍāni
Instrumentaldvīḍena dvīḍābhyām dvīḍaiḥ
Dativedvīḍāya dvīḍābhyām dvīḍebhyaḥ
Ablativedvīḍāt dvīḍābhyām dvīḍebhyaḥ
Genitivedvīḍasya dvīḍayoḥ dvīḍānām
Locativedvīḍe dvīḍayoḥ dvīḍeṣu

Compound dvīḍa -

Adverb -dvīḍam -dvīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria