Declension table of ?dvihotṛ

Deva

MasculineSingularDualPlural
Nominativedvihotā dvihotārau dvihotāraḥ
Vocativedvihotaḥ dvihotārau dvihotāraḥ
Accusativedvihotāram dvihotārau dvihotṝn
Instrumentaldvihotrā dvihotṛbhyām dvihotṛbhiḥ
Dativedvihotre dvihotṛbhyām dvihotṛbhyaḥ
Ablativedvihotuḥ dvihotṛbhyām dvihotṛbhyaḥ
Genitivedvihotuḥ dvihotroḥ dvihotṝṇām
Locativedvihotari dvihotroḥ dvihotṛṣu

Compound dvihotṛ -

Adverb -dvihotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria