Declension table of ?dvihiṅkāra

Deva

MasculineSingularDualPlural
Nominativedvihiṅkāraḥ dvihiṅkārau dvihiṅkārāḥ
Vocativedvihiṅkāra dvihiṅkārau dvihiṅkārāḥ
Accusativedvihiṅkāram dvihiṅkārau dvihiṅkārān
Instrumentaldvihiṅkāreṇa dvihiṅkārābhyām dvihiṅkāraiḥ dvihiṅkārebhiḥ
Dativedvihiṅkārāya dvihiṅkārābhyām dvihiṅkārebhyaḥ
Ablativedvihiṅkārāt dvihiṅkārābhyām dvihiṅkārebhyaḥ
Genitivedvihiṅkārasya dvihiṅkārayoḥ dvihiṅkārāṇām
Locativedvihiṅkāre dvihiṅkārayoḥ dvihiṅkāreṣu

Compound dvihiṅkāra -

Adverb -dvihiṅkāram -dvihiṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria