Declension table of ?dvihalya

Deva

MasculineSingularDualPlural
Nominativedvihalyaḥ dvihalyau dvihalyāḥ
Vocativedvihalya dvihalyau dvihalyāḥ
Accusativedvihalyam dvihalyau dvihalyān
Instrumentaldvihalyena dvihalyābhyām dvihalyaiḥ dvihalyebhiḥ
Dativedvihalyāya dvihalyābhyām dvihalyebhyaḥ
Ablativedvihalyāt dvihalyābhyām dvihalyebhyaḥ
Genitivedvihalyasya dvihalyayoḥ dvihalyānām
Locativedvihalye dvihalyayoḥ dvihalyeṣu

Compound dvihalya -

Adverb -dvihalyam -dvihalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria