Declension table of ?dviguṇitā

Deva

FeminineSingularDualPlural
Nominativedviguṇitā dviguṇite dviguṇitāḥ
Vocativedviguṇite dviguṇite dviguṇitāḥ
Accusativedviguṇitām dviguṇite dviguṇitāḥ
Instrumentaldviguṇitayā dviguṇitābhyām dviguṇitābhiḥ
Dativedviguṇitāyai dviguṇitābhyām dviguṇitābhyaḥ
Ablativedviguṇitāyāḥ dviguṇitābhyām dviguṇitābhyaḥ
Genitivedviguṇitāyāḥ dviguṇitayoḥ dviguṇitānām
Locativedviguṇitāyām dviguṇitayoḥ dviguṇitāsu

Adverb -dviguṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria