Declension table of ?dviguṇatarā

Deva

FeminineSingularDualPlural
Nominativedviguṇatarā dviguṇatare dviguṇatarāḥ
Vocativedviguṇatare dviguṇatare dviguṇatarāḥ
Accusativedviguṇatarām dviguṇatare dviguṇatarāḥ
Instrumentaldviguṇatarayā dviguṇatarābhyām dviguṇatarābhiḥ
Dativedviguṇatarāyai dviguṇatarābhyām dviguṇatarābhyaḥ
Ablativedviguṇatarāyāḥ dviguṇatarābhyām dviguṇatarābhyaḥ
Genitivedviguṇatarāyāḥ dviguṇatarayoḥ dviguṇatarāṇām
Locativedviguṇatarāyām dviguṇatarayoḥ dviguṇatarāsu

Adverb -dviguṇataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria