Declension table of ?dviguṇatā

Deva

FeminineSingularDualPlural
Nominativedviguṇatā dviguṇate dviguṇatāḥ
Vocativedviguṇate dviguṇate dviguṇatāḥ
Accusativedviguṇatām dviguṇate dviguṇatāḥ
Instrumentaldviguṇatayā dviguṇatābhyām dviguṇatābhiḥ
Dativedviguṇatāyai dviguṇatābhyām dviguṇatābhyaḥ
Ablativedviguṇatāyāḥ dviguṇatābhyām dviguṇatābhyaḥ
Genitivedviguṇatāyāḥ dviguṇatayoḥ dviguṇatānām
Locativedviguṇatāyām dviguṇatayoḥ dviguṇatāsu

Adverb -dviguṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria