Declension table of ?dviguṇākarṇa

Deva

MasculineSingularDualPlural
Nominativedviguṇākarṇaḥ dviguṇākarṇau dviguṇākarṇāḥ
Vocativedviguṇākarṇa dviguṇākarṇau dviguṇākarṇāḥ
Accusativedviguṇākarṇam dviguṇākarṇau dviguṇākarṇān
Instrumentaldviguṇākarṇena dviguṇākarṇābhyām dviguṇākarṇaiḥ dviguṇākarṇebhiḥ
Dativedviguṇākarṇāya dviguṇākarṇābhyām dviguṇākarṇebhyaḥ
Ablativedviguṇākarṇāt dviguṇākarṇābhyām dviguṇākarṇebhyaḥ
Genitivedviguṇākarṇasya dviguṇākarṇayoḥ dviguṇākarṇānām
Locativedviguṇākarṇe dviguṇākarṇayoḥ dviguṇākarṇeṣu

Compound dviguṇākarṇa -

Adverb -dviguṇākarṇam -dviguṇākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria