Declension table of ?dvigatā

Deva

FeminineSingularDualPlural
Nominativedvigatā dvigate dvigatāḥ
Vocativedvigate dvigate dvigatāḥ
Accusativedvigatām dvigate dvigatāḥ
Instrumentaldvigatayā dvigatābhyām dvigatābhiḥ
Dativedvigatāyai dvigatābhyām dvigatābhyaḥ
Ablativedvigatāyāḥ dvigatābhyām dvigatābhyaḥ
Genitivedvigatāyāḥ dvigatayoḥ dvigatānām
Locativedvigatāyām dvigatayoḥ dvigatāsu

Adverb -dvigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria