Declension table of ?dvidroṇa

Deva

NeuterSingularDualPlural
Nominativedvidroṇam dvidroṇe dvidroṇāni
Vocativedvidroṇa dvidroṇe dvidroṇāni
Accusativedvidroṇam dvidroṇe dvidroṇāni
Instrumentaldvidroṇena dvidroṇābhyām dvidroṇaiḥ
Dativedvidroṇāya dvidroṇābhyām dvidroṇebhyaḥ
Ablativedvidroṇāt dvidroṇābhyām dvidroṇebhyaḥ
Genitivedvidroṇasya dvidroṇayoḥ dvidroṇānām
Locativedvidroṇe dvidroṇayoḥ dvidroṇeṣu

Compound dvidroṇa -

Adverb -dvidroṇam -dvidroṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria