Declension table of ?dvidiva

Deva

MasculineSingularDualPlural
Nominativedvidivaḥ dvidivau dvidivāḥ
Vocativedvidiva dvidivau dvidivāḥ
Accusativedvidivam dvidivau dvidivān
Instrumentaldvidivena dvidivābhyām dvidivaiḥ dvidivebhiḥ
Dativedvidivāya dvidivābhyām dvidivebhyaḥ
Ablativedvidivāt dvidivābhyām dvidivebhyaḥ
Genitivedvidivasya dvidivayoḥ dvidivānām
Locativedvidive dvidivayoḥ dvidiveṣu

Compound dvidiva -

Adverb -dvidivam -dvidivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria