Declension table of ?dvidhātu_ā

Deva

FeminineSingularDualPlural
Nominativedvidhātu_ā dvidhātu_e dvidhātu_āḥ
Vocativedvidhātu_e dvidhātu_e dvidhātu_āḥ
Accusativedvidhātu_ām dvidhātu_e dvidhātu_āḥ
Instrumentaldvidhātu_ayā dvidhātu_ābhyām dvidhātu_ābhiḥ
Dativedvidhātu_āyai dvidhātu_ābhyām dvidhātu_ābhyaḥ
Ablativedvidhātu_āyāḥ dvidhātu_ābhyām dvidhātu_ābhyaḥ
Genitivedvidhātu_āyāḥ dvidhātu_ayoḥ dvidhātu_ānām
Locativedvidhātu_āyām dvidhātu_ayoḥ dvidhātu_āsu

Adverb -dvidhātu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria