Declension table of ?dvidhātu

Deva

MasculineSingularDualPlural
Nominativedvidhātuḥ dvidhātū dvidhātavaḥ
Vocativedvidhāto dvidhātū dvidhātavaḥ
Accusativedvidhātum dvidhātū dvidhātūn
Instrumentaldvidhātunā dvidhātubhyām dvidhātubhiḥ
Dativedvidhātave dvidhātubhyām dvidhātubhyaḥ
Ablativedvidhātoḥ dvidhātubhyām dvidhātubhyaḥ
Genitivedvidhātoḥ dvidhātvoḥ dvidhātūnām
Locativedvidhātau dvidhātvoḥ dvidhātuṣu

Compound dvidhātu -

Adverb -dvidhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria