Declension table of ?dvidhāsthita

Deva

NeuterSingularDualPlural
Nominativedvidhāsthitam dvidhāsthite dvidhāsthitāni
Vocativedvidhāsthita dvidhāsthite dvidhāsthitāni
Accusativedvidhāsthitam dvidhāsthite dvidhāsthitāni
Instrumentaldvidhāsthitena dvidhāsthitābhyām dvidhāsthitaiḥ
Dativedvidhāsthitāya dvidhāsthitābhyām dvidhāsthitebhyaḥ
Ablativedvidhāsthitāt dvidhāsthitābhyām dvidhāsthitebhyaḥ
Genitivedvidhāsthitasya dvidhāsthitayoḥ dvidhāsthitānām
Locativedvidhāsthite dvidhāsthitayoḥ dvidhāsthiteṣu

Compound dvidhāsthita -

Adverb -dvidhāsthitam -dvidhāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria