Declension table of ?dvidhāsthita

Deva

MasculineSingularDualPlural
Nominativedvidhāsthitaḥ dvidhāsthitau dvidhāsthitāḥ
Vocativedvidhāsthita dvidhāsthitau dvidhāsthitāḥ
Accusativedvidhāsthitam dvidhāsthitau dvidhāsthitān
Instrumentaldvidhāsthitena dvidhāsthitābhyām dvidhāsthitaiḥ dvidhāsthitebhiḥ
Dativedvidhāsthitāya dvidhāsthitābhyām dvidhāsthitebhyaḥ
Ablativedvidhāsthitāt dvidhāsthitābhyām dvidhāsthitebhyaḥ
Genitivedvidhāsthitasya dvidhāsthitayoḥ dvidhāsthitānām
Locativedvidhāsthite dvidhāsthitayoḥ dvidhāsthiteṣu

Compound dvidhāsthita -

Adverb -dvidhāsthitam -dvidhāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria