Declension table of dvidhākaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvidhākaraṇam | dvidhākaraṇe | dvidhākaraṇāni |
Vocative | dvidhākaraṇa | dvidhākaraṇe | dvidhākaraṇāni |
Accusative | dvidhākaraṇam | dvidhākaraṇe | dvidhākaraṇāni |
Instrumental | dvidhākaraṇena | dvidhākaraṇābhyām | dvidhākaraṇaiḥ |
Dative | dvidhākaraṇāya | dvidhākaraṇābhyām | dvidhākaraṇebhyaḥ |
Ablative | dvidhākaraṇāt | dvidhākaraṇābhyām | dvidhākaraṇebhyaḥ |
Genitive | dvidhākaraṇasya | dvidhākaraṇayoḥ | dvidhākaraṇānām |
Locative | dvidhākaraṇe | dvidhākaraṇayoḥ | dvidhākaraṇeṣu |