Declension table of ?dvidhākaraṇa

Deva

NeuterSingularDualPlural
Nominativedvidhākaraṇam dvidhākaraṇe dvidhākaraṇāni
Vocativedvidhākaraṇa dvidhākaraṇe dvidhākaraṇāni
Accusativedvidhākaraṇam dvidhākaraṇe dvidhākaraṇāni
Instrumentaldvidhākaraṇena dvidhākaraṇābhyām dvidhākaraṇaiḥ
Dativedvidhākaraṇāya dvidhākaraṇābhyām dvidhākaraṇebhyaḥ
Ablativedvidhākaraṇāt dvidhākaraṇābhyām dvidhākaraṇebhyaḥ
Genitivedvidhākaraṇasya dvidhākaraṇayoḥ dvidhākaraṇānām
Locativedvidhākaraṇe dvidhākaraṇayoḥ dvidhākaraṇeṣu

Compound dvidhākaraṇa -

Adverb -dvidhākaraṇam -dvidhākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria