Declension table of ?dvidevatya

Deva

NeuterSingularDualPlural
Nominativedvidevatyam dvidevatye dvidevatyāni
Vocativedvidevatya dvidevatye dvidevatyāni
Accusativedvidevatyam dvidevatye dvidevatyāni
Instrumentaldvidevatyena dvidevatyābhyām dvidevatyaiḥ
Dativedvidevatyāya dvidevatyābhyām dvidevatyebhyaḥ
Ablativedvidevatyāt dvidevatyābhyām dvidevatyebhyaḥ
Genitivedvidevatyasya dvidevatyayoḥ dvidevatyānām
Locativedvidevatye dvidevatyayoḥ dvidevatyeṣu

Compound dvidevatya -

Adverb -dvidevatyam -dvidevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria