Declension table of ?dvidevatya

Deva

MasculineSingularDualPlural
Nominativedvidevatyaḥ dvidevatyau dvidevatyāḥ
Vocativedvidevatya dvidevatyau dvidevatyāḥ
Accusativedvidevatyam dvidevatyau dvidevatyān
Instrumentaldvidevatyena dvidevatyābhyām dvidevatyaiḥ dvidevatyebhiḥ
Dativedvidevatyāya dvidevatyābhyām dvidevatyebhyaḥ
Ablativedvidevatyāt dvidevatyābhyām dvidevatyebhyaḥ
Genitivedvidevatyasya dvidevatyayoḥ dvidevatyānām
Locativedvidevatye dvidevatyayoḥ dvidevatyeṣu

Compound dvidevatya -

Adverb -dvidevatyam -dvidevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria