Declension table of ?dvidevatā

Deva

FeminineSingularDualPlural
Nominativedvidevatā dvidevate dvidevatāḥ
Vocativedvidevate dvidevate dvidevatāḥ
Accusativedvidevatām dvidevate dvidevatāḥ
Instrumentaldvidevatayā dvidevatābhyām dvidevatābhiḥ
Dativedvidevatāyai dvidevatābhyām dvidevatābhyaḥ
Ablativedvidevatāyāḥ dvidevatābhyām dvidevatābhyaḥ
Genitivedvidevatāyāḥ dvidevatayoḥ dvidevatānām
Locativedvidevatāyām dvidevatayoḥ dvidevatāsu

Adverb -dvidevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria