Declension table of ?dvidevata

Deva

NeuterSingularDualPlural
Nominativedvidevatam dvidevate dvidevatāni
Vocativedvidevata dvidevate dvidevatāni
Accusativedvidevatam dvidevate dvidevatāni
Instrumentaldvidevatena dvidevatābhyām dvidevataiḥ
Dativedvidevatāya dvidevatābhyām dvidevatebhyaḥ
Ablativedvidevatāt dvidevatābhyām dvidevatebhyaḥ
Genitivedvidevatasya dvidevatayoḥ dvidevatānām
Locativedvidevate dvidevatayoḥ dvidevateṣu

Compound dvidevata -

Adverb -dvidevatam -dvidevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria