Declension table of ?dvideha

Deva

MasculineSingularDualPlural
Nominativedvidehaḥ dvidehau dvidehāḥ
Vocativedvideha dvidehau dvidehāḥ
Accusativedvideham dvidehau dvidehān
Instrumentaldvidehena dvidehābhyām dvidehaiḥ dvidehebhiḥ
Dativedvidehāya dvidehābhyām dvidehebhyaḥ
Ablativedvidehāt dvidehābhyām dvidehebhyaḥ
Genitivedvidehasya dvidehayoḥ dvidehānām
Locativedvidehe dvidehayoḥ dvideheṣu

Compound dvideha -

Adverb -dvideham -dvidehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria