Declension table of ?dvidala

Deva

NeuterSingularDualPlural
Nominativedvidalam dvidale dvidalāni
Vocativedvidala dvidale dvidalāni
Accusativedvidalam dvidale dvidalāni
Instrumentaldvidalena dvidalābhyām dvidalaiḥ
Dativedvidalāya dvidalābhyām dvidalebhyaḥ
Ablativedvidalāt dvidalābhyām dvidalebhyaḥ
Genitivedvidalasya dvidalayoḥ dvidalānām
Locativedvidale dvidalayoḥ dvidaleṣu

Compound dvidala -

Adverb -dvidalam -dvidalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria