Declension table of ?dvicūḍā

Deva

FeminineSingularDualPlural
Nominativedvicūḍā dvicūḍe dvicūḍāḥ
Vocativedvicūḍe dvicūḍe dvicūḍāḥ
Accusativedvicūḍām dvicūḍe dvicūḍāḥ
Instrumentaldvicūḍayā dvicūḍābhyām dvicūḍābhiḥ
Dativedvicūḍāyai dvicūḍābhyām dvicūḍābhyaḥ
Ablativedvicūḍāyāḥ dvicūḍābhyām dvicūḍābhyaḥ
Genitivedvicūḍāyāḥ dvicūḍayoḥ dvicūḍānām
Locativedvicūḍāyām dvicūḍayoḥ dvicūḍāsu

Adverb -dvicūḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria